Declension table of ?doṣātana

Deva

MasculineSingularDualPlural
Nominativedoṣātanaḥ doṣātanau doṣātanāḥ
Vocativedoṣātana doṣātanau doṣātanāḥ
Accusativedoṣātanam doṣātanau doṣātanān
Instrumentaldoṣātanena doṣātanābhyām doṣātanaiḥ doṣātanebhiḥ
Dativedoṣātanāya doṣātanābhyām doṣātanebhyaḥ
Ablativedoṣātanāt doṣātanābhyām doṣātanebhyaḥ
Genitivedoṣātanasya doṣātanayoḥ doṣātanānām
Locativedoṣātane doṣātanayoḥ doṣātaneṣu

Compound doṣātana -

Adverb -doṣātanam -doṣātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria