Declension table of ?doṣānuvāda

Deva

MasculineSingularDualPlural
Nominativedoṣānuvādaḥ doṣānuvādau doṣānuvādāḥ
Vocativedoṣānuvāda doṣānuvādau doṣānuvādāḥ
Accusativedoṣānuvādam doṣānuvādau doṣānuvādān
Instrumentaldoṣānuvādena doṣānuvādābhyām doṣānuvādaiḥ doṣānuvādebhiḥ
Dativedoṣānuvādāya doṣānuvādābhyām doṣānuvādebhyaḥ
Ablativedoṣānuvādāt doṣānuvādābhyām doṣānuvādebhyaḥ
Genitivedoṣānuvādasya doṣānuvādayoḥ doṣānuvādānām
Locativedoṣānuvāde doṣānuvādayoḥ doṣānuvādeṣu

Compound doṣānuvāda -

Adverb -doṣānuvādam -doṣānuvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria