Declension table of ?doṣānudarśin

Deva

NeuterSingularDualPlural
Nominativedoṣānudarśi doṣānudarśinī doṣānudarśīni
Vocativedoṣānudarśin doṣānudarśi doṣānudarśinī doṣānudarśīni
Accusativedoṣānudarśi doṣānudarśinī doṣānudarśīni
Instrumentaldoṣānudarśinā doṣānudarśibhyām doṣānudarśibhiḥ
Dativedoṣānudarśine doṣānudarśibhyām doṣānudarśibhyaḥ
Ablativedoṣānudarśinaḥ doṣānudarśibhyām doṣānudarśibhyaḥ
Genitivedoṣānudarśinaḥ doṣānudarśinoḥ doṣānudarśinām
Locativedoṣānudarśini doṣānudarśinoḥ doṣānudarśiṣu

Compound doṣānudarśi -

Adverb -doṣānudarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria