Declension table of ?doṣānta

Deva

MasculineSingularDualPlural
Nominativedoṣāntaḥ doṣāntau doṣāntāḥ
Vocativedoṣānta doṣāntau doṣāntāḥ
Accusativedoṣāntam doṣāntau doṣāntān
Instrumentaldoṣāntena doṣāntābhyām doṣāntaiḥ doṣāntebhiḥ
Dativedoṣāntāya doṣāntābhyām doṣāntebhyaḥ
Ablativedoṣāntāt doṣāntābhyām doṣāntebhyaḥ
Genitivedoṣāntasya doṣāntayoḥ doṣāntānām
Locativedoṣānte doṣāntayoḥ doṣānteṣu

Compound doṣānta -

Adverb -doṣāntam -doṣāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria