Declension table of ?doṣākṣara

Deva

NeuterSingularDualPlural
Nominativedoṣākṣaram doṣākṣare doṣākṣarāṇi
Vocativedoṣākṣara doṣākṣare doṣākṣarāṇi
Accusativedoṣākṣaram doṣākṣare doṣākṣarāṇi
Instrumentaldoṣākṣareṇa doṣākṣarābhyām doṣākṣaraiḥ
Dativedoṣākṣarāya doṣākṣarābhyām doṣākṣarebhyaḥ
Ablativedoṣākṣarāt doṣākṣarābhyām doṣākṣarebhyaḥ
Genitivedoṣākṣarasya doṣākṣarayoḥ doṣākṣarāṇām
Locativedoṣākṣare doṣākṣarayoḥ doṣākṣareṣu

Compound doṣākṣara -

Adverb -doṣākṣaram -doṣākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria