Declension table of ?doṣābhūtā

Deva

FeminineSingularDualPlural
Nominativedoṣābhūtā doṣābhūte doṣābhūtāḥ
Vocativedoṣābhūte doṣābhūte doṣābhūtāḥ
Accusativedoṣābhūtām doṣābhūte doṣābhūtāḥ
Instrumentaldoṣābhūtayā doṣābhūtābhyām doṣābhūtābhiḥ
Dativedoṣābhūtāyai doṣābhūtābhyām doṣābhūtābhyaḥ
Ablativedoṣābhūtāyāḥ doṣābhūtābhyām doṣābhūtābhyaḥ
Genitivedoṣābhūtāyāḥ doṣābhūtayoḥ doṣābhūtānām
Locativedoṣābhūtāyām doṣābhūtayoḥ doṣābhūtāsu

Adverb -doṣābhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria