Declension table of ?doṣaṇyā

Deva

FeminineSingularDualPlural
Nominativedoṣaṇyā doṣaṇye doṣaṇyāḥ
Vocativedoṣaṇye doṣaṇye doṣaṇyāḥ
Accusativedoṣaṇyām doṣaṇye doṣaṇyāḥ
Instrumentaldoṣaṇyayā doṣaṇyābhyām doṣaṇyābhiḥ
Dativedoṣaṇyāyai doṣaṇyābhyām doṣaṇyābhyaḥ
Ablativedoṣaṇyāyāḥ doṣaṇyābhyām doṣaṇyābhyaḥ
Genitivedoṣaṇyāyāḥ doṣaṇyayoḥ doṣaṇyānām
Locativedoṣaṇyāyām doṣaṇyayoḥ doṣaṇyāsu

Adverb -doṣaṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria