Declension table of ?doṣaṇiśriṣ

Deva

NeuterSingularDualPlural
Nominativedoṣaṇiśriṭ doṣaṇiśriṣī doṣaṇiśriṃṣi
Vocativedoṣaṇiśriṭ doṣaṇiśriṣī doṣaṇiśriṃṣi
Accusativedoṣaṇiśriṭ doṣaṇiśriṣī doṣaṇiśriṃṣi
Instrumentaldoṣaṇiśriṣā doṣaṇiśriḍbhyām doṣaṇiśriḍbhiḥ
Dativedoṣaṇiśriṣe doṣaṇiśriḍbhyām doṣaṇiśriḍbhyaḥ
Ablativedoṣaṇiśriṣaḥ doṣaṇiśriḍbhyām doṣaṇiśriḍbhyaḥ
Genitivedoṣaṇiśriṣaḥ doṣaṇiśriṣoḥ doṣaṇiśriṣām
Locativedoṣaṇiśriṣi doṣaṇiśriṣoḥ doṣaṇiśriṭsu

Compound doṣaṇiśriṭ -

Adverb -doṣaṇiśriṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria