Declension table of doṣaṇa

Deva

NeuterSingularDualPlural
Nominativedoṣaṇam doṣaṇe doṣaṇāni
Vocativedoṣaṇa doṣaṇe doṣaṇāni
Accusativedoṣaṇam doṣaṇe doṣaṇāni
Instrumentaldoṣaṇena doṣaṇābhyām doṣaṇaiḥ
Dativedoṣaṇāya doṣaṇābhyām doṣaṇebhyaḥ
Ablativedoṣaṇāt doṣaṇābhyām doṣaṇebhyaḥ
Genitivedoṣaṇasya doṣaṇayoḥ doṣaṇānām
Locativedoṣaṇe doṣaṇayoḥ doṣaṇeṣu

Compound doṣaṇa -

Adverb -doṣaṇam -doṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria