Declension table of ?doṣa

Deva

MasculineSingularDualPlural
Nominativedoṣaḥ doṣau doṣāḥ
Vocativedoṣa doṣau doṣāḥ
Accusativedoṣam doṣau doṣān
Instrumentaldoṣeṇa doṣābhyām doṣaiḥ doṣebhiḥ
Dativedoṣāya doṣābhyām doṣebhyaḥ
Ablativedoṣāt doṣābhyām doṣebhyaḥ
Genitivedoṣasya doṣayoḥ doṣāṇām
Locativedoṣe doṣayoḥ doṣeṣu

Compound doṣa -

Adverb -doṣam -doṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria