Declension table of ?doḥsahasrabhṛt

Deva

MasculineSingularDualPlural
Nominativedoḥsahasrabhṛt doḥsahasrabhṛtau doḥsahasrabhṛtaḥ
Vocativedoḥsahasrabhṛt doḥsahasrabhṛtau doḥsahasrabhṛtaḥ
Accusativedoḥsahasrabhṛtam doḥsahasrabhṛtau doḥsahasrabhṛtaḥ
Instrumentaldoḥsahasrabhṛtā doḥsahasrabhṛdbhyām doḥsahasrabhṛdbhiḥ
Dativedoḥsahasrabhṛte doḥsahasrabhṛdbhyām doḥsahasrabhṛdbhyaḥ
Ablativedoḥsahasrabhṛtaḥ doḥsahasrabhṛdbhyām doḥsahasrabhṛdbhyaḥ
Genitivedoḥsahasrabhṛtaḥ doḥsahasrabhṛtoḥ doḥsahasrabhṛtām
Locativedoḥsahasrabhṛti doḥsahasrabhṛtoḥ doḥsahasrabhṛtsu

Compound doḥsahasrabhṛt -

Adverb -doḥsahasrabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria