Declension table of ?doḍḍayācārya

Deva

MasculineSingularDualPlural
Nominativedoḍḍayācāryaḥ doḍḍayācāryau doḍḍayācāryāḥ
Vocativedoḍḍayācārya doḍḍayācāryau doḍḍayācāryāḥ
Accusativedoḍḍayācāryam doḍḍayācāryau doḍḍayācāryān
Instrumentaldoḍḍayācāryeṇa doḍḍayācāryābhyām doḍḍayācāryaiḥ doḍḍayācāryebhiḥ
Dativedoḍḍayācāryāya doḍḍayācāryābhyām doḍḍayācāryebhyaḥ
Ablativedoḍḍayācāryāt doḍḍayācāryābhyām doḍḍayācāryebhyaḥ
Genitivedoḍḍayācāryasya doḍḍayācāryayoḥ doḍḍayācāryāṇām
Locativedoḍḍayācārye doḍḍayācāryayoḥ doḍḍayācāryeṣu

Compound doḍḍayācārya -

Adverb -doḍḍayācāryam -doḍḍayācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria