Declension table of ?diśobhāj

Deva

NeuterSingularDualPlural
Nominativediśobhāk diśobhājī diśobhāñji
Vocativediśobhāk diśobhājī diśobhāñji
Accusativediśobhāk diśobhājī diśobhāñji
Instrumentaldiśobhājā diśobhāgbhyām diśobhāgbhiḥ
Dativediśobhāje diśobhāgbhyām diśobhāgbhyaḥ
Ablativediśobhājaḥ diśobhāgbhyām diśobhāgbhyaḥ
Genitivediśobhājaḥ diśobhājoḥ diśobhājām
Locativediśobhāji diśobhājoḥ diśobhākṣu

Compound diśobhāk -

Adverb -diśobhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria