Declension table of ?diśobhāj

Deva

MasculineSingularDualPlural
Nominativediśobhāk diśobhājau diśobhājaḥ
Vocativediśobhāk diśobhājau diśobhājaḥ
Accusativediśobhājam diśobhājau diśobhājaḥ
Instrumentaldiśobhājā diśobhāgbhyām diśobhāgbhiḥ
Dativediśobhāje diśobhāgbhyām diśobhāgbhyaḥ
Ablativediśobhājaḥ diśobhāgbhyām diśobhāgbhyaḥ
Genitivediśobhājaḥ diśobhājoḥ diśobhājām
Locativediśobhāji diśobhājoḥ diśobhākṣu

Compound diśobhāk -

Adverb -diśobhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria