Declension table of ?divyopapāduka

Deva

NeuterSingularDualPlural
Nominativedivyopapādukam divyopapāduke divyopapādukāni
Vocativedivyopapāduka divyopapāduke divyopapādukāni
Accusativedivyopapādukam divyopapāduke divyopapādukāni
Instrumentaldivyopapādukena divyopapādukābhyām divyopapādukaiḥ
Dativedivyopapādukāya divyopapādukābhyām divyopapādukebhyaḥ
Ablativedivyopapādukāt divyopapādukābhyām divyopapādukebhyaḥ
Genitivedivyopapādukasya divyopapādukayoḥ divyopapādukānām
Locativedivyopapāduke divyopapādukayoḥ divyopapādukeṣu

Compound divyopapāduka -

Adverb -divyopapādukam -divyopapādukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria