Declension table of ?divyaśrotra

Deva

NeuterSingularDualPlural
Nominativedivyaśrotram divyaśrotre divyaśrotrāṇi
Vocativedivyaśrotra divyaśrotre divyaśrotrāṇi
Accusativedivyaśrotram divyaśrotre divyaśrotrāṇi
Instrumentaldivyaśrotreṇa divyaśrotrābhyām divyaśrotraiḥ
Dativedivyaśrotrāya divyaśrotrābhyām divyaśrotrebhyaḥ
Ablativedivyaśrotrāt divyaśrotrābhyām divyaśrotrebhyaḥ
Genitivedivyaśrotrasya divyaśrotrayoḥ divyaśrotrāṇām
Locativedivyaśrotre divyaśrotrayoḥ divyaśrotreṣu

Compound divyaśrotra -

Adverb -divyaśrotram -divyaśrotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria