Declension table of divyavijñānavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | divyavijñānavat | divyavijñānavantī divyavijñānavatī | divyavijñānavanti |
Vocative | divyavijñānavat | divyavijñānavantī divyavijñānavatī | divyavijñānavanti |
Accusative | divyavijñānavat | divyavijñānavantī divyavijñānavatī | divyavijñānavanti |
Instrumental | divyavijñānavatā | divyavijñānavadbhyām | divyavijñānavadbhiḥ |
Dative | divyavijñānavate | divyavijñānavadbhyām | divyavijñānavadbhyaḥ |
Ablative | divyavijñānavataḥ | divyavijñānavadbhyām | divyavijñānavadbhyaḥ |
Genitive | divyavijñānavataḥ | divyavijñānavatoḥ | divyavijñānavatām |
Locative | divyavijñānavati | divyavijñānavatoḥ | divyavijñānavatsu |