Declension table of ?divyavijñānavat

Deva

MasculineSingularDualPlural
Nominativedivyavijñānavān divyavijñānavantau divyavijñānavantaḥ
Vocativedivyavijñānavan divyavijñānavantau divyavijñānavantaḥ
Accusativedivyavijñānavantam divyavijñānavantau divyavijñānavataḥ
Instrumentaldivyavijñānavatā divyavijñānavadbhyām divyavijñānavadbhiḥ
Dativedivyavijñānavate divyavijñānavadbhyām divyavijñānavadbhyaḥ
Ablativedivyavijñānavataḥ divyavijñānavadbhyām divyavijñānavadbhyaḥ
Genitivedivyavijñānavataḥ divyavijñānavatoḥ divyavijñānavatām
Locativedivyavijñānavati divyavijñānavatoḥ divyavijñānavatsu

Compound divyavijñānavat -

Adverb -divyavijñānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria