Declension table of ?divyavarmabhṛtā

Deva

FeminineSingularDualPlural
Nominativedivyavarmabhṛtā divyavarmabhṛte divyavarmabhṛtāḥ
Vocativedivyavarmabhṛte divyavarmabhṛte divyavarmabhṛtāḥ
Accusativedivyavarmabhṛtām divyavarmabhṛte divyavarmabhṛtāḥ
Instrumentaldivyavarmabhṛtayā divyavarmabhṛtābhyām divyavarmabhṛtābhiḥ
Dativedivyavarmabhṛtāyai divyavarmabhṛtābhyām divyavarmabhṛtābhyaḥ
Ablativedivyavarmabhṛtāyāḥ divyavarmabhṛtābhyām divyavarmabhṛtābhyaḥ
Genitivedivyavarmabhṛtāyāḥ divyavarmabhṛtayoḥ divyavarmabhṛtānām
Locativedivyavarmabhṛtāyām divyavarmabhṛtayoḥ divyavarmabhṛtāsu

Adverb -divyavarmabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria