Declension table of ?divyauṣadhi

Deva

FeminineSingularDualPlural
Nominativedivyauṣadhiḥ divyauṣadhī divyauṣadhayaḥ
Vocativedivyauṣadhe divyauṣadhī divyauṣadhayaḥ
Accusativedivyauṣadhim divyauṣadhī divyauṣadhīḥ
Instrumentaldivyauṣadhyā divyauṣadhibhyām divyauṣadhibhiḥ
Dativedivyauṣadhyai divyauṣadhaye divyauṣadhibhyām divyauṣadhibhyaḥ
Ablativedivyauṣadhyāḥ divyauṣadheḥ divyauṣadhibhyām divyauṣadhibhyaḥ
Genitivedivyauṣadhyāḥ divyauṣadheḥ divyauṣadhyoḥ divyauṣadhīnām
Locativedivyauṣadhyām divyauṣadhau divyauṣadhyoḥ divyauṣadhiṣu

Compound divyauṣadhi -

Adverb -divyauṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria