Declension table of ?divyauṣadha

Deva

NeuterSingularDualPlural
Nominativedivyauṣadham divyauṣadhe divyauṣadhāni
Vocativedivyauṣadha divyauṣadhe divyauṣadhāni
Accusativedivyauṣadham divyauṣadhe divyauṣadhāni
Instrumentaldivyauṣadhena divyauṣadhābhyām divyauṣadhaiḥ
Dativedivyauṣadhāya divyauṣadhābhyām divyauṣadhebhyaḥ
Ablativedivyauṣadhāt divyauṣadhābhyām divyauṣadhebhyaḥ
Genitivedivyauṣadhasya divyauṣadhayoḥ divyauṣadhānām
Locativedivyauṣadhe divyauṣadhayoḥ divyauṣadheṣu

Compound divyauṣadha -

Adverb -divyauṣadham -divyauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria