Declension table of ?divyatva

Deva

NeuterSingularDualPlural
Nominativedivyatvam divyatve divyatvāni
Vocativedivyatva divyatve divyatvāni
Accusativedivyatvam divyatve divyatvāni
Instrumentaldivyatvena divyatvābhyām divyatvaiḥ
Dativedivyatvāya divyatvābhyām divyatvebhyaḥ
Ablativedivyatvāt divyatvābhyām divyatvebhyaḥ
Genitivedivyatvasya divyatvayoḥ divyatvānām
Locativedivyatve divyatvayoḥ divyatveṣu

Compound divyatva -

Adverb -divyatvam -divyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria