Declension table of ?divyatumbī

Deva

FeminineSingularDualPlural
Nominativedivyatumbī divyatumbyau divyatumbyaḥ
Vocativedivyatumbi divyatumbyau divyatumbyaḥ
Accusativedivyatumbīm divyatumbyau divyatumbīḥ
Instrumentaldivyatumbyā divyatumbībhyām divyatumbībhiḥ
Dativedivyatumbyai divyatumbībhyām divyatumbībhyaḥ
Ablativedivyatumbyāḥ divyatumbībhyām divyatumbībhyaḥ
Genitivedivyatumbyāḥ divyatumbyoḥ divyatumbīnām
Locativedivyatumbyām divyatumbyoḥ divyatumbīṣu

Compound divyatumbi - divyatumbī -

Adverb -divyatumbi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria