Declension table of ?divyatattva

Deva

NeuterSingularDualPlural
Nominativedivyatattvam divyatattve divyatattvāni
Vocativedivyatattva divyatattve divyatattvāni
Accusativedivyatattvam divyatattve divyatattvāni
Instrumentaldivyatattvena divyatattvābhyām divyatattvaiḥ
Dativedivyatattvāya divyatattvābhyām divyatattvebhyaḥ
Ablativedivyatattvāt divyatattvābhyām divyatattvebhyaḥ
Genitivedivyatattvasya divyatattvayoḥ divyatattvānām
Locativedivyatattve divyatattvayoḥ divyatattveṣu

Compound divyatattva -

Adverb -divyatattvam -divyatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria