Declension table of ?divyatā

Deva

FeminineSingularDualPlural
Nominativedivyatā divyate divyatāḥ
Vocativedivyate divyate divyatāḥ
Accusativedivyatām divyate divyatāḥ
Instrumentaldivyatayā divyatābhyām divyatābhiḥ
Dativedivyatāyai divyatābhyām divyatābhyaḥ
Ablativedivyatāyāḥ divyatābhyām divyatābhyaḥ
Genitivedivyatāyāḥ divyatayoḥ divyatānām
Locativedivyatāyām divyatayoḥ divyatāsu

Adverb -divyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria