Declension table of ?divyasūricarita

Deva

NeuterSingularDualPlural
Nominativedivyasūricaritam divyasūricarite divyasūricaritāni
Vocativedivyasūricarita divyasūricarite divyasūricaritāni
Accusativedivyasūricaritam divyasūricarite divyasūricaritāni
Instrumentaldivyasūricaritena divyasūricaritābhyām divyasūricaritaiḥ
Dativedivyasūricaritāya divyasūricaritābhyām divyasūricaritebhyaḥ
Ablativedivyasūricaritāt divyasūricaritābhyām divyasūricaritebhyaḥ
Genitivedivyasūricaritasya divyasūricaritayoḥ divyasūricaritānām
Locativedivyasūricarite divyasūricaritayoḥ divyasūricariteṣu

Compound divyasūricarita -

Adverb -divyasūricaritam -divyasūricaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria