Declension table of ?divyastrī

Deva

FeminineSingularDualPlural
Nominativedivyastrī divyastryau divyastryaḥ
Vocativedivyastri divyastryau divyastryaḥ
Accusativedivyastrīm divyastryau divyastrīḥ
Instrumentaldivyastryā divyastrībhyām divyastrībhiḥ
Dativedivyastryai divyastrībhyām divyastrībhyaḥ
Ablativedivyastryāḥ divyastrībhyām divyastrībhyaḥ
Genitivedivyastryāḥ divyastryoḥ divyastrīṇām
Locativedivyastryām divyastryoḥ divyastrīṣu

Compound divyastri - divyastrī -

Adverb -divyastri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria