Declension table of ?divyasānu

Deva

MasculineSingularDualPlural
Nominativedivyasānuḥ divyasānū divyasānavaḥ
Vocativedivyasāno divyasānū divyasānavaḥ
Accusativedivyasānum divyasānū divyasānūn
Instrumentaldivyasānunā divyasānubhyām divyasānubhiḥ
Dativedivyasānave divyasānubhyām divyasānubhyaḥ
Ablativedivyasānoḥ divyasānubhyām divyasānubhyaḥ
Genitivedivyasānoḥ divyasānvoḥ divyasānūnām
Locativedivyasānau divyasānvoḥ divyasānuṣu

Compound divyasānu -

Adverb -divyasānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria