Declension table of ?divyasaṅkāśā

Deva

FeminineSingularDualPlural
Nominativedivyasaṅkāśā divyasaṅkāśe divyasaṅkāśāḥ
Vocativedivyasaṅkāśe divyasaṅkāśe divyasaṅkāśāḥ
Accusativedivyasaṅkāśām divyasaṅkāśe divyasaṅkāśāḥ
Instrumentaldivyasaṅkāśayā divyasaṅkāśābhyām divyasaṅkāśābhiḥ
Dativedivyasaṅkāśāyai divyasaṅkāśābhyām divyasaṅkāśābhyaḥ
Ablativedivyasaṅkāśāyāḥ divyasaṅkāśābhyām divyasaṅkāśābhyaḥ
Genitivedivyasaṅkāśāyāḥ divyasaṅkāśayoḥ divyasaṅkāśānām
Locativedivyasaṅkāśāyām divyasaṅkāśayoḥ divyasaṅkāśāsu

Adverb -divyasaṅkāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria