Declension table of ?divyasaṅkāśa

Deva

NeuterSingularDualPlural
Nominativedivyasaṅkāśam divyasaṅkāśe divyasaṅkāśāni
Vocativedivyasaṅkāśa divyasaṅkāśe divyasaṅkāśāni
Accusativedivyasaṅkāśam divyasaṅkāśe divyasaṅkāśāni
Instrumentaldivyasaṅkāśena divyasaṅkāśābhyām divyasaṅkāśaiḥ
Dativedivyasaṅkāśāya divyasaṅkāśābhyām divyasaṅkāśebhyaḥ
Ablativedivyasaṅkāśāt divyasaṅkāśābhyām divyasaṅkāśebhyaḥ
Genitivedivyasaṅkāśasya divyasaṅkāśayoḥ divyasaṅkāśānām
Locativedivyasaṅkāśe divyasaṅkāśayoḥ divyasaṅkāśeṣu

Compound divyasaṅkāśa -

Adverb -divyasaṅkāśam -divyasaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria