Declension table of ?divyasaṅkāśa

Deva

MasculineSingularDualPlural
Nominativedivyasaṅkāśaḥ divyasaṅkāśau divyasaṅkāśāḥ
Vocativedivyasaṅkāśa divyasaṅkāśau divyasaṅkāśāḥ
Accusativedivyasaṅkāśam divyasaṅkāśau divyasaṅkāśān
Instrumentaldivyasaṅkāśena divyasaṅkāśābhyām divyasaṅkāśaiḥ divyasaṅkāśebhiḥ
Dativedivyasaṅkāśāya divyasaṅkāśābhyām divyasaṅkāśebhyaḥ
Ablativedivyasaṅkāśāt divyasaṅkāśābhyām divyasaṅkāśebhyaḥ
Genitivedivyasaṅkāśasya divyasaṅkāśayoḥ divyasaṅkāśānām
Locativedivyasaṅkāśe divyasaṅkāśayoḥ divyasaṅkāśeṣu

Compound divyasaṅkāśa -

Adverb -divyasaṅkāśam -divyasaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria