Declension table of ?divyapuṣpikā

Deva

FeminineSingularDualPlural
Nominativedivyapuṣpikā divyapuṣpike divyapuṣpikāḥ
Vocativedivyapuṣpike divyapuṣpike divyapuṣpikāḥ
Accusativedivyapuṣpikām divyapuṣpike divyapuṣpikāḥ
Instrumentaldivyapuṣpikayā divyapuṣpikābhyām divyapuṣpikābhiḥ
Dativedivyapuṣpikāyai divyapuṣpikābhyām divyapuṣpikābhyaḥ
Ablativedivyapuṣpikāyāḥ divyapuṣpikābhyām divyapuṣpikābhyaḥ
Genitivedivyapuṣpikāyāḥ divyapuṣpikayoḥ divyapuṣpikāṇām
Locativedivyapuṣpikāyām divyapuṣpikayoḥ divyapuṣpikāsu

Adverb -divyapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria