Declension table of ?divyapuṣpā

Deva

FeminineSingularDualPlural
Nominativedivyapuṣpā divyapuṣpe divyapuṣpāḥ
Vocativedivyapuṣpe divyapuṣpe divyapuṣpāḥ
Accusativedivyapuṣpām divyapuṣpe divyapuṣpāḥ
Instrumentaldivyapuṣpayā divyapuṣpābhyām divyapuṣpābhiḥ
Dativedivyapuṣpāyai divyapuṣpābhyām divyapuṣpābhyaḥ
Ablativedivyapuṣpāyāḥ divyapuṣpābhyām divyapuṣpābhyaḥ
Genitivedivyapuṣpāyāḥ divyapuṣpayoḥ divyapuṣpāṇām
Locativedivyapuṣpāyām divyapuṣpayoḥ divyapuṣpāsu

Adverb -divyapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria