Declension table of ?divyapuṣpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | divyapuṣpaḥ | divyapuṣpau | divyapuṣpāḥ |
Vocative | divyapuṣpa | divyapuṣpau | divyapuṣpāḥ |
Accusative | divyapuṣpam | divyapuṣpau | divyapuṣpān |
Instrumental | divyapuṣpeṇa | divyapuṣpābhyām | divyapuṣpaiḥ |
Dative | divyapuṣpāya | divyapuṣpābhyām | divyapuṣpebhyaḥ |
Ablative | divyapuṣpāt | divyapuṣpābhyām | divyapuṣpebhyaḥ |
Genitive | divyapuṣpasya | divyapuṣpayoḥ | divyapuṣpāṇām |
Locative | divyapuṣpe | divyapuṣpayoḥ | divyapuṣpeṣu |