Declension table of ?divyaprajñāna

Deva

NeuterSingularDualPlural
Nominativedivyaprajñānam divyaprajñāne divyaprajñānāni
Vocativedivyaprajñāna divyaprajñāne divyaprajñānāni
Accusativedivyaprajñānam divyaprajñāne divyaprajñānāni
Instrumentaldivyaprajñānena divyaprajñānābhyām divyaprajñānaiḥ
Dativedivyaprajñānāya divyaprajñānābhyām divyaprajñānebhyaḥ
Ablativedivyaprajñānāt divyaprajñānābhyām divyaprajñānebhyaḥ
Genitivedivyaprajñānasya divyaprajñānayoḥ divyaprajñānānām
Locativedivyaprajñāne divyaprajñānayoḥ divyaprajñāneṣu

Compound divyaprajñāna -

Adverb -divyaprajñānam -divyaprajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria