Declension table of ?divyaprabhāva

Deva

NeuterSingularDualPlural
Nominativedivyaprabhāvam divyaprabhāve divyaprabhāvāṇi
Vocativedivyaprabhāva divyaprabhāve divyaprabhāvāṇi
Accusativedivyaprabhāvam divyaprabhāve divyaprabhāvāṇi
Instrumentaldivyaprabhāveṇa divyaprabhāvābhyām divyaprabhāvaiḥ
Dativedivyaprabhāvāya divyaprabhāvābhyām divyaprabhāvebhyaḥ
Ablativedivyaprabhāvāt divyaprabhāvābhyām divyaprabhāvebhyaḥ
Genitivedivyaprabhāvasya divyaprabhāvayoḥ divyaprabhāvāṇām
Locativedivyaprabhāve divyaprabhāvayoḥ divyaprabhāveṣu

Compound divyaprabhāva -

Adverb -divyaprabhāvam -divyaprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria