Declension table of ?divyapañcāmṛta

Deva

NeuterSingularDualPlural
Nominativedivyapañcāmṛtam divyapañcāmṛte divyapañcāmṛtāni
Vocativedivyapañcāmṛta divyapañcāmṛte divyapañcāmṛtāni
Accusativedivyapañcāmṛtam divyapañcāmṛte divyapañcāmṛtāni
Instrumentaldivyapañcāmṛtena divyapañcāmṛtābhyām divyapañcāmṛtaiḥ
Dativedivyapañcāmṛtāya divyapañcāmṛtābhyām divyapañcāmṛtebhyaḥ
Ablativedivyapañcāmṛtāt divyapañcāmṛtābhyām divyapañcāmṛtebhyaḥ
Genitivedivyapañcāmṛtasya divyapañcāmṛtayoḥ divyapañcāmṛtānām
Locativedivyapañcāmṛte divyapañcāmṛtayoḥ divyapañcāmṛteṣu

Compound divyapañcāmṛta -

Adverb -divyapañcāmṛtam -divyapañcāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria