Declension table of ?divyapāṭala

Deva

MasculineSingularDualPlural
Nominativedivyapāṭalaḥ divyapāṭalau divyapāṭalāḥ
Vocativedivyapāṭala divyapāṭalau divyapāṭalāḥ
Accusativedivyapāṭalam divyapāṭalau divyapāṭalān
Instrumentaldivyapāṭalena divyapāṭalābhyām divyapāṭalaiḥ divyapāṭalebhiḥ
Dativedivyapāṭalāya divyapāṭalābhyām divyapāṭalebhyaḥ
Ablativedivyapāṭalāt divyapāṭalābhyām divyapāṭalebhyaḥ
Genitivedivyapāṭalasya divyapāṭalayoḥ divyapāṭalānām
Locativedivyapāṭale divyapāṭalayoḥ divyapāṭaleṣu

Compound divyapāṭala -

Adverb -divyapāṭalam -divyapāṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria