Declension table of ?divyamānuṣa

Deva

MasculineSingularDualPlural
Nominativedivyamānuṣaḥ divyamānuṣau divyamānuṣāḥ
Vocativedivyamānuṣa divyamānuṣau divyamānuṣāḥ
Accusativedivyamānuṣam divyamānuṣau divyamānuṣān
Instrumentaldivyamānuṣeṇa divyamānuṣābhyām divyamānuṣaiḥ divyamānuṣebhiḥ
Dativedivyamānuṣāya divyamānuṣābhyām divyamānuṣebhyaḥ
Ablativedivyamānuṣāt divyamānuṣābhyām divyamānuṣebhyaḥ
Genitivedivyamānuṣasya divyamānuṣayoḥ divyamānuṣāṇām
Locativedivyamānuṣe divyamānuṣayoḥ divyamānuṣeṣu

Compound divyamānuṣa -

Adverb -divyamānuṣam -divyamānuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria