Declension table of ?divyalatā

Deva

FeminineSingularDualPlural
Nominativedivyalatā divyalate divyalatāḥ
Vocativedivyalate divyalate divyalatāḥ
Accusativedivyalatām divyalate divyalatāḥ
Instrumentaldivyalatayā divyalatābhyām divyalatābhiḥ
Dativedivyalatāyai divyalatābhyām divyalatābhyaḥ
Ablativedivyalatāyāḥ divyalatābhyām divyalatābhyaḥ
Genitivedivyalatāyāḥ divyalatayoḥ divyalatānām
Locativedivyalatāyām divyalatayoḥ divyalatāsu

Adverb -divyalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria