Declension table of ?divyakārin

Deva

MasculineSingularDualPlural
Nominativedivyakārī divyakāriṇau divyakāriṇaḥ
Vocativedivyakārin divyakāriṇau divyakāriṇaḥ
Accusativedivyakāriṇam divyakāriṇau divyakāriṇaḥ
Instrumentaldivyakāriṇā divyakāribhyām divyakāribhiḥ
Dativedivyakāriṇe divyakāribhyām divyakāribhyaḥ
Ablativedivyakāriṇaḥ divyakāribhyām divyakāribhyaḥ
Genitivedivyakāriṇaḥ divyakāriṇoḥ divyakāriṇām
Locativedivyakāriṇi divyakāriṇoḥ divyakāriṣu

Compound divyakāri -

Adverb -divyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria