Declension table of ?divyaka

Deva

MasculineSingularDualPlural
Nominativedivyakaḥ divyakau divyakāḥ
Vocativedivyaka divyakau divyakāḥ
Accusativedivyakam divyakau divyakān
Instrumentaldivyakena divyakābhyām divyakaiḥ divyakebhiḥ
Dativedivyakāya divyakābhyām divyakebhyaḥ
Ablativedivyakāt divyakābhyām divyakebhyaḥ
Genitivedivyakasya divyakayoḥ divyakānām
Locativedivyake divyakayoḥ divyakeṣu

Compound divyaka -

Adverb -divyakam -divyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria