Declension table of ?divyajñānā

Deva

FeminineSingularDualPlural
Nominativedivyajñānā divyajñāne divyajñānāḥ
Vocativedivyajñāne divyajñāne divyajñānāḥ
Accusativedivyajñānām divyajñāne divyajñānāḥ
Instrumentaldivyajñānayā divyajñānābhyām divyajñānābhiḥ
Dativedivyajñānāyai divyajñānābhyām divyajñānābhyaḥ
Ablativedivyajñānāyāḥ divyajñānābhyām divyajñānābhyaḥ
Genitivedivyajñānāyāḥ divyajñānayoḥ divyajñānānām
Locativedivyajñānāyām divyajñānayoḥ divyajñānāsu

Adverb -divyajñānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria