Declension table of ?divyadohadā

Deva

FeminineSingularDualPlural
Nominativedivyadohadā divyadohade divyadohadāḥ
Vocativedivyadohade divyadohade divyadohadāḥ
Accusativedivyadohadām divyadohade divyadohadāḥ
Instrumentaldivyadohadayā divyadohadābhyām divyadohadābhiḥ
Dativedivyadohadāyai divyadohadābhyām divyadohadābhyaḥ
Ablativedivyadohadāyāḥ divyadohadābhyām divyadohadābhyaḥ
Genitivedivyadohadāyāḥ divyadohadayoḥ divyadohadānām
Locativedivyadohadāyām divyadohadayoḥ divyadohadāsu

Adverb -divyadohadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria