Declension table of ?divyadharmiṇī

Deva

FeminineSingularDualPlural
Nominativedivyadharmiṇī divyadharmiṇyau divyadharmiṇyaḥ
Vocativedivyadharmiṇi divyadharmiṇyau divyadharmiṇyaḥ
Accusativedivyadharmiṇīm divyadharmiṇyau divyadharmiṇīḥ
Instrumentaldivyadharmiṇyā divyadharmiṇībhyām divyadharmiṇībhiḥ
Dativedivyadharmiṇyai divyadharmiṇībhyām divyadharmiṇībhyaḥ
Ablativedivyadharmiṇyāḥ divyadharmiṇībhyām divyadharmiṇībhyaḥ
Genitivedivyadharmiṇyāḥ divyadharmiṇyoḥ divyadharmiṇīnām
Locativedivyadharmiṇyām divyadharmiṇyoḥ divyadharmiṇīṣu

Compound divyadharmiṇi - divyadharmiṇī -

Adverb -divyadharmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria