Declension table of divyacakṣus

Deva

NeuterSingularDualPlural
Nominativedivyacakṣuḥ divyacakṣuṣī divyacakṣūṃṣi
Vocativedivyacakṣuḥ divyacakṣuṣī divyacakṣūṃṣi
Accusativedivyacakṣuḥ divyacakṣuṣī divyacakṣūṃṣi
Instrumentaldivyacakṣuṣā divyacakṣurbhyām divyacakṣurbhiḥ
Dativedivyacakṣuṣe divyacakṣurbhyām divyacakṣurbhyaḥ
Ablativedivyacakṣuṣaḥ divyacakṣurbhyām divyacakṣurbhyaḥ
Genitivedivyacakṣuṣaḥ divyacakṣuṣoḥ divyacakṣuṣām
Locativedivyacakṣuṣi divyacakṣuṣoḥ divyacakṣuḥṣu

Compound divyacakṣus -

Adverb -divyacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria