Declension table of ?divyacakṣuṣā

Deva

FeminineSingularDualPlural
Nominativedivyacakṣuṣā divyacakṣuṣe divyacakṣuṣāḥ
Vocativedivyacakṣuṣe divyacakṣuṣe divyacakṣuṣāḥ
Accusativedivyacakṣuṣām divyacakṣuṣe divyacakṣuṣāḥ
Instrumentaldivyacakṣuṣayā divyacakṣuṣābhyām divyacakṣuṣābhiḥ
Dativedivyacakṣuṣāyai divyacakṣuṣābhyām divyacakṣuṣābhyaḥ
Ablativedivyacakṣuṣāyāḥ divyacakṣuṣābhyām divyacakṣuṣābhyaḥ
Genitivedivyacakṣuṣāyāḥ divyacakṣuṣayoḥ divyacakṣuṣāṇām
Locativedivyacakṣuṣāyām divyacakṣuṣayoḥ divyacakṣuṣāsu

Adverb -divyacakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria