Declension table of ?divyākṛti_ā

Deva

FeminineSingularDualPlural
Nominativedivyākṛti_ā divyākṛti_e divyākṛti_āḥ
Vocativedivyākṛti_e divyākṛti_e divyākṛti_āḥ
Accusativedivyākṛti_ām divyākṛti_e divyākṛti_āḥ
Instrumentaldivyākṛti_ayā divyākṛti_ābhyām divyākṛti_ābhiḥ
Dativedivyākṛti_āyai divyākṛti_ābhyām divyākṛti_ābhyaḥ
Ablativedivyākṛti_āyāḥ divyākṛti_ābhyām divyākṛti_ābhyaḥ
Genitivedivyākṛti_āyāḥ divyākṛti_ayoḥ divyākṛti_ānām
Locativedivyākṛti_āyām divyākṛti_ayoḥ divyākṛti_āsu

Adverb -divyākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria