Declension table of ?divyākṛti

Deva

NeuterSingularDualPlural
Nominativedivyākṛti divyākṛtinī divyākṛtīni
Vocativedivyākṛti divyākṛtinī divyākṛtīni
Accusativedivyākṛti divyākṛtinī divyākṛtīni
Instrumentaldivyākṛtinā divyākṛtibhyām divyākṛtibhiḥ
Dativedivyākṛtine divyākṛtibhyām divyākṛtibhyaḥ
Ablativedivyākṛtinaḥ divyākṛtibhyām divyākṛtibhyaḥ
Genitivedivyākṛtinaḥ divyākṛtinoḥ divyākṛtīnām
Locativedivyākṛtini divyākṛtinoḥ divyākṛtiṣu

Compound divyākṛti -

Adverb -divyākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria