Declension table of ?divyākṛti

Deva

MasculineSingularDualPlural
Nominativedivyākṛtiḥ divyākṛtī divyākṛtayaḥ
Vocativedivyākṛte divyākṛtī divyākṛtayaḥ
Accusativedivyākṛtim divyākṛtī divyākṛtīn
Instrumentaldivyākṛtinā divyākṛtibhyām divyākṛtibhiḥ
Dativedivyākṛtaye divyākṛtibhyām divyākṛtibhyaḥ
Ablativedivyākṛteḥ divyākṛtibhyām divyākṛtibhyaḥ
Genitivedivyākṛteḥ divyākṛtyoḥ divyākṛtīnām
Locativedivyākṛtau divyākṛtyoḥ divyākṛtiṣu

Compound divyākṛti -

Adverb -divyākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria